Shiva Stotras Stotras

Dakshinamurthy Stotram- Lyrics in English

Dedicated to God Shiva, Dakshinamurthy stotram stands out of all other stotras due to its philosophical and indepth meaning. The total Dakshinamurthy stotram lyrics focus mainly on making the devotees understand the ultimate self or Atman and further attaining salvation.

Dakshinamurthy is the form of God Shiva where Shiva is faced south and seen as Guru giving the supreme knowledge to the sages. The Lord in this form is depicted under a banyan tree surrounded by a group of saints taking the knowledge. Reciting the Dakshinamurthy stotram is the best way to get the guru krupa as well as the bliss of God Shiva.

Dakshinamurthy stotram lyrics

Dakshinamurthy Stotram Lyrics – English

Vishwam dharpana dhrushyamana nagari tulyam nijam-targatham
Pashyan athmani mayayaa bahirivod bhutham yadha nidraya
Yah Sakshat kuruthey prabhodha samaye swathmana mevadvayam
Tasmai Sri Guru murthaye nama idam Sri Dakshinamurthaye (1)

Beejasyatha rivamkuro jagadhidam prang nirvikalpam punaha
Maya kalpitha deshakala kalana vychitriya chitreekrutham
Mayaveeva vijrumbhaya thyapi maha yogeeva yah swechaya
Tasmai Sri Guru murthaye nama idam Sri Dakshinamurthaye (2)

Yasyaiva spuranam sadatmaka masath kalpardhagam bhasathe
Sakshat tatvamaseethi veda vachasa yo bhodha yathya srithaan
Yat sakshath karanath bhavenaa punaravruthir bhavam-bhonidhou
Tasmai Sri Guru murthaye nama idam Sri Dakshinamurthaye (3)

Nanaachidra ghathodhara-sthitha mahadeepa-prabha bhaswaram
Jnanam yasyathu chakshuraadi karanadwaraa bahih spandathe
Janameethi thameva bhantha manubhaath ye tat samastham Jagath
Tasmai Sri Guru murthaye nama idam Sri Dakshinamurthaye (4)

Deham prana mapeendriyanyapi chalaam bhudhim cha shunyam-vidhuhu
Stribalandha jadopamasthva hamithi bhrantha brushamvaadinaha
Mayashakthi vilasakalpitha maha vyamoha samharine
Tasmai Sri Guru murthaye nama idam Sri Dakshinamurthaye (5)

Rahu grastha divakarendu sadrusho maya samacchadanath
Sanmatrah karanopa samharanatho yobhuth sushuptah pumaan
Pragaswapsamithi prabhodha samaye yah prathyabhi gnayathe
Tasmai Sri Guru murthaye nama idam Sri Dakshinamurthaye (6)

Balyadishwapi jagradadishu tadha sarvaswa vasthaswapi
Vyavrutha swanu varthamana maha mithyantha spuramtam sada
Swathmanam prakatee karothi bhajatham yo mudraya bhadraya
Tasmai Sri Guru murthaye nama idam Sri Dakshinamurthaye (7)

Vishwam pashyati karya karanathaya saswami sambhandhathaha
Sishyacharya thaya tadaiva pithru puthra-adhyatmana bhedhataha
Swapne jagrathi va ya yesha purusho maya paribramitaha
Tasmai Sri Guru murthaye nama idam Sri Dakshinamurthaye (8)

Bhurambhamsyana lonilombara maharnadho himanshu pumaan
Ithya bhathi characharatmaka midham yasyaiva murthyashtakam
Nanyath kimchana vidyathe vimrushatham yasmaath parasmaad vibhoh
Tasmai Sri Guru murthaye nama idam Sri Dakshinamurthaye (9)

Saravathmathva mithi supteekrutha midham yasmaada mushmimsthave
Tenaasya sravanath tadardha-mananath dhyanarcha samkeerthanath
Sarvathmathva maha vibhuthi sahitham syadheeswarthvam swathaha
Siddhyetat punarashtadha parinatham chaishwarya mavyahatham
Tasmai Sri Guru murthaye nama idam Sri Dakshinamurthaye (10)